B 116-17 Kulārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 116/17
Title: Kulārṇavatantra
Dimensions: 23 x 7 cm x 131 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/245
Remarks:


Reel No. B 116-17 Inventory No. 36678

Title Kulārṇavatantram

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 23.0 x 7.0 cm

Folios 131

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

There are two folios numbered 117. The first one comes after the folio numbered 15 and the second one comes after the folio numered 16.

Place of Deposit NAK

Accession No. 1/245

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīguruve (!) namaḥ ||

oṃ nama (!) śrīkubjikāyai ||

śrīpārvvatya (!) uvāca ||

oṃ bhagavan bhāṣitaṃ sarvvaṃ viśeṣa karu(2)ṇānidhe (!) |

kubjikārūpadevyāyāṃ (!) mantranāmasahastrakaṃ || 1 ||

purā kailāsaśikhare prāha vo mantrasaṃyutaṃ |

de(3)va dīrghadayāpūrṇṇaṃ deva darśitasatpatha || 2 ||

śrutvā dhārayituṃ śaṃbho tvayoktaṃ varttate dhunā |

kṛpayā kevalaṃ nātha (4) tasmān mokṣārtham arharsi || 3 ||     || (fol. 1v1–4)

End

arccayet kāmasomābhyāṃ sarvvāṅgavyāpakā (!) kalāḥ ||

a(…)bhyām iti mantreṇa urubhyāṃ ca tathaiva ca |

(7) ātrebhya iti mantreṇa mehenād valanan tathā ||

aṃgād aṃgāt saṃbhavasi hṛdayād adhijāyase |

pūrvva soma- /// (fol. 131v6–7)

Sub-colophon

iti śrīkulārṇṇave mahāra[ha]sye sapādalakṣagranthapañcamakhaṇḍe [[guru]]nāmavāsanādikathanan nāma sa(3)ptadaśollāsaḥ samāptaḥ || 17 ||    || (fol. 129v2–3)

Colophon

Microfilm Details

Reel No. B 116/17

Date of Filming 07-10-1971

Exposures 136

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 17v–18r and 121v–122r

Catalogued by MS/SG

Date 05-07-2006

Bibliography