B 116-17 Kulārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 116/17
Title: Kulārṇavatantra
Dimensions: 23 x 7 cm x 131 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/245
Remarks:
Reel No. B 116-17 Inventory No. 36678
Title Kulārṇavatantram
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 23.0 x 7.0 cm
Folios 131
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
There are two folios numbered 117. The first one comes after the folio numbered 15 and the second one comes after the folio numered 16.
Place of Deposit NAK
Accession No. 1/245
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīguruve (!) namaḥ ||
oṃ nama (!) śrīkubjikāyai ||
śrīpārvvatya (!) uvāca ||
oṃ bhagavan bhāṣitaṃ sarvvaṃ viśeṣa karu(2)ṇānidhe (!) |
kubjikārūpadevyāyāṃ (!) mantranāmasahastrakaṃ || 1 ||
purā kailāsaśikhare prāha vo mantrasaṃyutaṃ |
de(3)va dīrghadayāpūrṇṇaṃ deva darśitasatpatha || 2 ||
śrutvā dhārayituṃ śaṃbho tvayoktaṃ varttate dhunā |
kṛpayā kevalaṃ nātha (4) tasmān mokṣārtham arharsi || 3 || || (fol. 1v1–4)
End
arccayet kāmasomābhyāṃ sarvvāṅgavyāpakā (!) kalāḥ ||
a(…)bhyām iti mantreṇa urubhyāṃ ca tathaiva ca |
(7) ātrebhya iti mantreṇa mehenād valanan tathā ||
aṃgād aṃgāt saṃbhavasi hṛdayād adhijāyase |
pūrvva soma- /// (fol. 131v6–7)
Sub-colophon
iti śrīkulārṇṇave mahāra[ha]sye sapādalakṣagranthapañcamakhaṇḍe [[guru]]nāmavāsanādikathanan nāma sa(3)ptadaśollāsaḥ samāptaḥ || 17 || || (fol. 129v2–3)
Colophon
Microfilm Details
Reel No. B 116/17
Date of Filming 07-10-1971
Exposures 136
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 17v–18r and 121v–122r
Catalogued by MS/SG
Date 05-07-2006
Bibliography